पूर्वम्: ६।३।१०१
अनन्तरम्: ६।३।१०३
 
सूत्रम्
तृणे च जातौ॥ ६।३।१०२
काशिका-वृत्तिः
दृणे च जातौ ६।३।१०३

दृणशब्दे उत्तरपदे जातावभिधेयायां कोः कतित्यादेशो भवति। कत्तृणा नाम जातिः। जातौ इति किम्? कुत्सितानि तृणानि कुतृणानि।
न्यासः
तृणे च जातौ। , ६।३।१०२

बाल-मनोरमा
तृणे च जातौ १०१४, ६।३।१०२

तृणे च जातौ। तृणशब्दे कोः कत्स्याज्जातौ वाच्यायाम्। कत्तृणमिति। तृणजातिविशेषोऽयम्। "अस्त्री कुशं कुथो दर्भः पवित्रमथः कत्तृण"मित्यमरः।